- वराटः _varāṭḥ
- वराटः [वरमल्पं अटति अट्-अण् Tv.]1 A cowrie.-2 A rope, cord.-3 The seed vessel; वराटकिञ्जल्कनिभोष्ठदन्तः Rām. ch.1.7.-Comp. -राट् the king of Vidarbha or Berar; वराटराट् चारुनितान्तचारुणोः N.16.111,117.
Sanskrit-English dictionary. 2013.